अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 8
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - विराडुरोबृहती
सूक्तम् - राजा ओर राजकृत सूक्त
प॒र्णोऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑। सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ॥
स्वर सहित पद पाठप॒र्ण: । अ॒सि॒ । त॒नू॒ऽपान॑: । स॒ऽयो॑नि: । वी॒र: । वी॒रेण॑ । मया॑ । स॒म्ऽव॒त्स॒रस्य॑ । तेज॑सा । तेन॑ । ब॒ध्ना॒मि॒ । त्वा॒ । म॒णे॒ ॥५.८॥
स्वर रहित मन्त्र
पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया। संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥
स्वर रहित पद पाठपर्ण: । असि । तनूऽपान: । सऽयोनि: । वीर: । वीरेण । मया । सम्ऽवत्सरस्य । तेजसा । तेन । बध्नामि । त्वा । मणे ॥५.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 8
Translation -
O Praise worthy God, Thou art our Nourishes and Protector of our bodies. Thou, a Hero, are coeval with me, the heroic soul. With that splendor of God, I bind myself to Thee.
Footnote -
A man should consider his soul eternal and co-existence with God. He should alwaysremember Him in his heart, and maintain his connection with Him, so that he may enjoy happiness. संवत्सर means God. सम्यग्वसन्ति लोका यत्र in whom reside all worlds: निबसति लोकेषु यःwho resides in all the worlds.