अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - हरिणः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्। विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥
स्वर सहित पद पाठअनु॑ । त्वा॒ । ह॒रि॒ण: । वृषा॑ । प॒त्ऽभि: । च॒तु:ऽभि॑: । अ॒क्र॒मी॒त् । विऽसा॑ने । वि । स्य॒ । गु॒ष्पि॒तम् । यत् । अ॒स्य॒ । क्षे॒त्रि॒यम् । हृ॒दि ॥७.२॥
स्वर रहित मन्त्र
अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥
स्वर रहित पद पाठअनु । त्वा । हरिण: । वृषा । पत्ऽभि: । चतु:ऽभि: । अक्रमीत् । विऽसाने । वि । स्य । गुष्पितम् । यत् । अस्य । क्षेत्रियम् । हृदि ॥७.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 2
Translation -
O horn, after thy appearance the vigorous buck begins to bound withhis four feet, remove thou the chronic disease, deeply inwoven in the heart ofthe patient!
Footnote -
The horn of a deer possesses the property of healing cough, catarrh, epilepsy, consumption and respiratory diseases.