अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिपान्महाबृहती
सूक्तम् - सत्यानृतसमीक्षक सूक्त
तैस्त्वा॒ सर्वै॑र॒भि ष्या॑मि॒ पाशै॑रसावामुष्यायणामुष्याः पुत्र। तानु॑ ते॒ सर्वा॑ननु॒संदि॑शामि ॥
स्वर सहित पद पाठतै: । त्वा॒ । सर्वै॑: । अ॒भि । स्या॒मि॒ । पाशै॑: । अ॒सौ॒ । आ॒मु॒ष्या॒य॒ण॒ । अ॒मु॒ष्या॒: । पु॒त्र॒ । तान् । ऊं॒ इति॑ । ते॒ । सर्वा॑न् । अ॒नु॒ऽसंदि॑शामि ॥१६.९॥
स्वर रहित मन्त्र
तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र। तानु ते सर्वाननुसंदिशामि ॥
स्वर रहित पद पाठतै: । त्वा । सर्वै: । अभि । स्यामि । पाशै: । असौ । आमुष्यायण । अमुष्या: । पुत्र । तान् । ऊं इति । ते । सर्वान् । अनुऽसंदिशामि ॥१६.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 9
Translation -
I bind and hold thee fast with all these punishments, thou son of such a man and such a mother. All these do I assign thee as thy portion.
Footnote -
A man should always perform noble deeds, and shun vice, otherwise God will give him condign punishment.