अथर्ववेद - काण्ड 4/ सूक्त 17/ मन्त्र 3
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा ॥
स्वर सहित पद पाठया । श॒शाप॑ । शप॑नेन । या । अ॒घम् । मूर॑म् । आ॒ऽद॒धे ।या । रस॑स्य । हर॑णाय । जा॒तम् । आ॒ऽरे॒भे । तो॒कम् । अ॒त्तु॒ । सा ॥१७.३॥
स्वर रहित मन्त्र
या शशाप शपनेन याघं मूरमादधे। या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥
स्वर रहित पद पाठया । शशाप । शपनेन । या । अघम् । मूरम् । आऽदधे ।या । रसस्य । हरणाय । जातम् । आऽरेभे । तोकम् । अत्तु । सा ॥१७.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 17; मन्त्र » 3
Translation -
Some disease makes a patient cry aloud and utter incoherent words, some engenders in the patient the evil of fainting. Another disease attacks a newly born child for emaciation. Such a disease devours the weak child.
Footnote -
This verse is the same as 1-28-3, but with a different interpretation and is therefore free from the charge of repetition. Griffith translates both the verses alike.