Loading...
अथर्ववेद > काण्ड 4 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 9
    सूक्त - मातृनामा देवता - मातृनामौषधिः छन्दः - भुरिगनुष्टुप् सूक्तम् - पिशाचक्षयण सूक्त

    यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिवं॒ यश्चा॑ति॒सर्प॑ति। भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चं प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    य: । अ॒न्तरि॑क्षेण । पत॑ति । दिव॑म् । य: । च॒ । अ॒ति॒ऽसर्प॑ति । भूमि॑म् । य: । मन्य॑ते । ना॒थम् । तम् । पि॒शा॒चम् । प्र । द॒र्श॒य॒ ॥२०.९॥


    स्वर रहित मन्त्र

    यो अन्तरिक्षेण पतति दिवं यश्चातिसर्पति। भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥

    स्वर रहित पद पाठ

    य: । अन्तरिक्षेण । पतति । दिवम् । य: । च । अतिऽसर्पति । भूमिम् । य: । मन्यते । नाथम् । तम् । पिशाचम् । प्र । दर्शय ॥२०.९॥

    अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 9

    Translation -
    O mental vision, make visible to me the soul, that flies in the heart, or roams in the reflective brain, or considers itself the lord of the body!

    इस भाष्य को एडिट करें
    Top