अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 6
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
द॒र्शय॑ मा यातु॒धाना॑न्द॒र्शय॑ यातुधा॒न्यः॑। पि॑शा॒चान्त्सर्वा॑न्दर्श॒येति॒ त्वा र॑भ ओषधे ॥
स्वर सहित पद पाठद॒र्शय॑ । मा॒ । या॒तु॒ऽधाना॑न् । द॒र्शय॑ । या॒तु॒ऽधा॒न्य᳡: । पि॒शा॒चान् । सर्वा॑न् । द॒र्श॒य॒ । इति॑ । त्वा॒ । आ । र॒भे॒ । ओ॒ष॒धे॒ ॥२०.६॥
स्वर रहित मन्त्र
दर्शय मा यातुधानान्दर्शय यातुधान्यः। पिशाचान्त्सर्वान्दर्शयेति त्वा रभ ओषधे ॥
स्वर रहित पद पाठदर्शय । मा । यातुऽधानान् । दर्शय । यातुऽधान्य: । पिशाचान् । सर्वान् । दर्शय । इति । त्वा । आ । रभे । ओषधे ॥२०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 6
Translation -
O power of discernment, efficacious like medicine, let rue have the knowledge of internal foes like anger, lust, and avarice, of tortuous mental proclivities, Let me have the knowledge of all passions that consume physical strength. For this purpose have I taken thy shelter!