Loading...
अथर्ववेद > काण्ड 4 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 3
    सूक्त - बादरायणिः देवता - अप्सरासमूहः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप् सूक्तम् - कृमिनाशक सूक्त

    न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒क्षग॑न्धिः प्रमन्द॒नी। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥

    स्वर सहित पद पाठ

    न॒दीम् । य॒न्तु॒ । अ॒प्स॒रस॑: । अ॒पाम् । ता॒रम् । अ॒व॒ऽश्व॒सम् । गु॒ल्गु॒लू: । पीला॑ । न॒ल॒दी ।औ॒क्षऽग॑न्धि: । प्र॒ऽम॒न्द॒नी । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.३॥


    स्वर रहित मन्त्र

    नदीं यन्त्वप्सरसोऽपां तारमवश्वसम्। गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी। तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥

    स्वर रहित पद पाठ

    नदीम् । यन्तु । अप्सरस: । अपाम् । तारम् । अवऽश्वसम् । गुल्गुलू: । पीला । नलदी ।औक्षऽगन्धि: । प्रऽमन्दनी । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 3

    Translation -
    Let disease-germs spread in waters, be washed down, just as a stream, filled with water, flows fastly down. Five medicines are helpful in dislodging them (l) Gugglu (2) Pila (3) Naladi (4) Aukshagandhi (5) Pramandni. Ye Diseases of water, Ye have been ascertained, hence run away from our city.

    इस भाष्य को एडिट करें
    Top