अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 3
सूक्त - बादरायणिः
देवता - अप्सराः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑। सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म् ॥
स्वर सहित पद पाठया । अयै॑: । प॒रि॒ऽनृत्य॑ति । आ॒ऽददा॑ना । कृ॒तम् । ग्लहा॑त् । सा । न॒: । कृ॒तानि॑ । सी॒ष॒ती । प्र॒ऽहाम् । आ॒प्नो॒तु॒ । मा॒यया॑ । सा । न॒: । पय॑स्वती । आ । ए॒तु॒ । मा । न॒: । जै॒षु॒ । इ॒दम् । धन॑म् ॥३८.३॥
स्वर रहित मन्त्र
यायैः परिनृत्यत्याददाना कृतं ग्लहात्। सा नः कृतानि सीषती प्रहामाप्नोतु मायया। सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥
स्वर रहित पद पाठया । अयै: । परिऽनृत्यति । आऽददाना । कृतम् । ग्लहात् । सा । न: । कृतानि । सीषती । प्रऽहाम् । आप्नोतु । मायया । सा । न: । पयस्वती । आ । एतु । मा । न: । जैषु । इदम् । धनम् ॥३८.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 3
Translation -
In the struggle of life she, through beautiful moral devices, performs excellent deeds and remains happy. May she, controlling and regularising our actions, advance through her fine intellect.May she, full of milk and food-stuffs come to our house, so that through her nice administration none may win this wealth of ours.
Footnote -
Win means take away. A skilful wife preserves the wealth or the family, and allows none to take it away and waste it.