अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः, ब्राह्मणः
छन्दः - अनुष्टुप्
सूक्तम् - विषघ्न सूक्त
ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः। स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥
स्वर सहित पद पाठब्रा॒ह्म॒ण: । ज॒ज्ञे॒ । प्र॒थ॒म: । दश॑ऽशीर्ष: । दश॑ऽआस्य: । स: । सोम॑म् । प्र॒थ॒म: । प॒पौ॒ । स: । च॒का॒र॒ । अ॒र॒सम् । वि॒षम् ॥६.१॥
स्वर रहित मन्त्र
ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः। स सोमं प्रथमः पपौ स चकारारसं विषम् ॥
स्वर रहित पद पाठब्राह्मण: । जज्ञे । प्रथम: । दशऽशीर्ष: । दशऽआस्य: । स: । सोमम् । प्रथम: । पपौ । स: । चकार । अरसम् । विषम् ॥६.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 1
Translation -
The ten-headed and ten-faced Brahman was first brought to life. First drinker of the Soma, he made poison ineffectual.
Footnote -
Ten-headed: endowed with ten qualities (1) Charity, (2) Character, (3) Forgiveness, (4) Heroism, (5) Contemplation, (6) Intellect, (7) Army, (8) Expediency, (9) Secret Messengers, (10) Knowledge. Ten-faced: possessing settled rule in ten directions. Just as a skilled physician removes the ill effect of the poison, so should we by the use of soma alleviate the sufferings of human beings.