अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ऋतयज्ञ सूक्त
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती। ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वतीः॒ स्वप॑सः सदन्ताम् ॥
स्वर सहित पद पाठआ । न॒: । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्र: । दे॒वी: । ब॒र्हि: । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती: । सु॒ऽअप॑स: । स॒द॒न्ता॒म् ॥१२.८॥
स्वर रहित मन्त्र
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती। तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥
स्वर रहित पद पाठआ । न: । यज्ञम् । भारती । तूयम् । एतु । इडा । मनुष्वत् । इह । चेतयन्ती । तिस्र: । देवी: । बर्हि: । आ । इदम् । स्योनम् । सरस्वती: । सुऽअपस: । सदन्ताम् ॥१२.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 8
Translation -
May Bharti, Ida, Saraswati, in this mechanical work, comes unto us from all sides, speedily expounding the secrets of mechanical science, like a thoughtful person. May these three intellectual forces, guide us, the performers of nice enterprises, in this mighty project, the source of comfort.
Footnote -
Bharti: The knowledge of fine arts. Ida: Beautiful, trained, sweet voice. Saraswati: Wisdom full of knowledge.