अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 11
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्। त॒स्तुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठत॒स्तुव॑म् । न । त॒स्तुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । त॒स्तुव॑म् । त॒स्तुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.११॥
स्वर रहित मन्त्र
तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम्। तस्तुवेनारसं विषम् ॥
स्वर रहित पद पाठतस्तुवम् । न । तस्तुवम् । न । घ । इत् । त्वम् । असि । तस्तुवम् । तस्तुवेन । अरसम् । विषम् ॥१३.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 11
Translation -
A censurable object is not like an object free from censure. Thou, O Serpent art verily a censurable object. May thy poison be removed through the medicine Tastuva.
Footnote -
Tabuva and Tastuva (Mantra 10 and 11) are supposed antidotes that render snakes poison ineffectual. Snake-charmers at the present day exhibit stones which they say havethe power of drawing the poison out of a wound inflicted by a snake. The exact significance of the antidotes Tabuva and Trastuva is not known.