Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 13
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    अश्रू॑णि॒ कृप॑माणस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥

    स्वर सहित पद पाठ

    अश्रू॑णि । कृप॑माणस्य । यानि॑ । जी॒तस्य॑ । व॒वृ॒तु: । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१३॥


    स्वर रहित मन्त्र

    अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥

    स्वर रहित पद पाठ

    अश्रूणि । कृपमाणस्य । यानि । जीतस्य । ववृतु: । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 13

    Translation -
    O Oppressor of learned persons! tears shed by the man who suffers wrong and defeat, these are the share of water which the sages have destined to be thine.

    इस भाष्य को एडिट करें
    Top