अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 9
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
तं वृ॒क्षा अप॑ सेधन्ति च्छा॒यां नो॒ मोप॑गा॒ इति॑। यो ब्रा॑ह्म॒णस्य॒ सद्धन॑म॒भि ना॑रद॒ मन्य॑ते ॥
स्वर सहित पद पाठतम् । वृ॒क्षा: । अप॑ । से॒ध॒न्ति॒ । छा॒याम् । न॒: । मा । उप॑ । गा॒: । इति॑ ।य: । ब्रा॒ह्म॒णस्य॑ । सत् । धन॑म् । अ॒भि । ना॒र॒द॒ । मन्य॑ते ॥१९.९॥
स्वर रहित मन्त्र
तं वृक्षा अप सेधन्ति च्छायां नो मोपगा इति। यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥
स्वर रहित पद पाठतम् । वृक्षा: । अप । सेधन्ति । छायाम् । न: । मा । उप । गा: । इति ।य: । ब्राह्मणस्य । सत् । धनम् । अभि । नारद । मन्यते ॥१९.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 9
Translation -
The very trees repel the man, and drive him from their sheltering shade, whoever claims. O King, the treasure that a learned person owns.
Footnote -
Narada is mentioned by Griffith as a saint of the celestial class who often comesdown to earth to report what is going on in heaven and return with his account of whatis being done on earth. This explanation is unacceptable, as it savors of history in the Vedas. The word means a king, the leader of men.