Loading...
अथर्ववेद > काण्ड 5 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुसेनात्रासन सूक्त

    यथा॒ वृका॑दजा॒वयो॒ धाव॑न्ति ब॒हु बिभ्य॑तीः। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥

    स्वर सहित पद पाठ

    यथा॑ । वृका॑त् । अ॒ज॒ऽअ॒वय॑: । धाव॑न्ति । ब॒हु । बिभ्य॑ती: । । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ऽइति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.५॥


    स्वर रहित मन्त्र

    यथा वृकादजावयो धावन्ति बहु बिभ्यतीः। एवा त्वं दुन्दुभेऽमित्रानभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥

    स्वर रहित पद पाठ

    यथा । वृकात् । अजऽअवय: । धावन्ति । बहु । बिभ्यती: । । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथोऽइति । चित्तानि । मोहय ॥२१.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 5

    Translation -
    As when the wolf approaches goats and sheep run away terrified, even so do thou, O Drum or King, roar out against our foes to frighten them, and then bewilder thou their thoughts.

    इस भाष्य को एडिट करें
    Top