अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च। धाव॑न्तु॒ बिभ्य॑तो॒ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ॥
स्वर सहित पद पाठउ॒त्ऽवेष॑माना: । मन॑सा । चक्षु॑षा । हृद॑येन । च॒ । धाव॑न्तु । बिभ्य॑त: ।अ॒मित्रा॑: । प्र॒ऽत्रा॒सेन॑ । आज्ये॑ । हु॒ते ॥२१.२॥
स्वर रहित मन्त्र
उद्वेपमाना मनसा चक्षुषा हृदयेन च। धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥
स्वर रहित पद पाठउत्ऽवेषमाना: । मनसा । चक्षुषा । हृदयेन । च । धावन्तु । बिभ्यत: ।अमित्रा: । प्रऽत्रासेन । आज्ये । हुते ॥२१.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 2
Translation -
When once the furious fire of battle has flared up, let our foemen flee, through consternation, terrified, trembling in mind and eye and heart.
Footnote -
When once the oblation of butter is put into the fire, it blazes up, so when once the first shot of gun is fired, the battle-fire flares up, तेजोवाआज्यम् 3-9-4-6. The fervour of a king is आज्य butter in a battle.