अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अग्नि सूक्त
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥
स्वर सहित पद पाठऊ॒र्ध्वा: । अ॒स्य॒ । स॒म्ऽइध॑: । भ॒व॒न्ति॒ । ऊ॒र्ध्वा । शु॒क्रा । शो॒चीषि॑ । अ॒ग्ने: । द्यु॒मत्ऽत॑मा । सु॒ऽप्रती॑क: । सऽसू॑नु: । तनू॒ऽनपा॑त् । असु॑र: । भूरि॑ऽपाणि: ॥२७.१॥
स्वर रहित मन्त्र
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेः। द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥
स्वर रहित पद पाठऊर्ध्वा: । अस्य । सम्ऽइध: । भवन्ति । ऊर्ध्वा । शुक्रा । शोचीषि । अग्ने: । द्युमत्ऽतमा । सुऽप्रतीक: । सऽसूनु: । तनूऽनपात् । असुर: । भूरिऽपाणि: ॥२७.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 1
Translation -
Lofty are the worlds like Sun, Moon, of this Refulgent God. Upliftedare His brilliant, shining lights. God is beautiful, coupled with all his off-spring, the protector of all heavenly bodies, the possessor of the strength ofmyriad hands.