अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 12
सूक्त - चातनः
देवता - आयुः
छन्दः - चतुष्पदा विराड्जगती
सूक्तम् - दीर्घायुष्य सूक्त
नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति। उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठनम॑: । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ । नम॑: । पि॒तृऽभ्य॑: । उ॒त । ये । नय॑न्ति । उ॒त्ऽपार॑णस्य । य: ।वेद॑ । तम् । अ॒ग्निम् । पु॒र: । द॒धे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥३०.१२॥
स्वर रहित मन्त्र
नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति। उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठनम: । यमाय । नम: । अस्तु । मृत्यवे । नम: । पितृऽभ्य: । उत । ये । नयन्ति । उत्ऽपारणस्य । य: ।वेद । तम् । अग्निम् । पुर: । दधे । अस्मै । अरिष्टऽतातये ॥३०.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 12
Translation -
Homage be paid to the Just God, to Him who frees us from the fear of death, from fathers who guide us. I always honor, for the welfare of thissoul, that God, who well knowest how to save it.
Footnote -
Fathers: Father, mother, Acharya, i.e., preceptor. ‘It’ refers to the soul.