Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 6
    सूक्त - अथर्वा देवता - सोमारुद्रौ छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - ब्रह्मविद्या सूक्त

    अवै॑तेनारात्सीरसौ॒ स्वाहा॑। ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒षेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑डतं नः ॥

    स्वर सहित पद पाठ

    अव॑ । ए॒तेन॑ । अ॒रा॒त्सी॒: । अ॒सौ॒ । स्वाहा॑ । ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रौ । इ॒ह । सु । मृ॒ड॒त॒म् । न॒: ॥६.६॥


    स्वर रहित मन्त्र

    अवैतेनारात्सीरसौ स्वाहा। तिग्मायुधौ तिग्महेती सुषेवौ सोमारुद्राविह सु मृडतं नः ॥

    स्वर रहित पद पाठ

    अव । एतेन । अरात्सी: । असौ । स्वाहा । तिग्मऽआयुधौ । तिग्महेती इति तिग्मऽहेती । सुऽशेवौ । सोमारुद्रौ । इह । सु । मृडतम् । न: ॥६.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 6

    Translation -
    O God, Thou hast made, through Thy pervasion, an irreligious man, poor. Sacrifice is the road to success. With sharpened arms and missiles, kind and friendly, be gracious unto us in this world, O King and Commander-in-chief!

    इस भाष्य को एडिट करें
    Top