अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 10
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - स्वराट्पङ्क्तिः
सूक्तम् - ब्रह्मविद्या सूक्त
यो॒स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन्कृ॑णु॒ स्वाहा॑ ॥
स्वर सहित पद पाठय: । अ॒स्मान् । चक्षु॑षा । मन॑सा । चित्त्या॑ । आऽकू॑त्या । च॒ । य: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । त्वम् । तान् । अ॒ग्ने॒ । मे॒न्या । अ॒मे॒नीन् । कृ॒णु॒ । स्वाहा॑ ॥६.१०॥
स्वर रहित मन्त्र
योस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। त्वं तानग्ने मेन्यामेनीन्कृणु स्वाहा ॥
स्वर रहित पद पाठय: । अस्मान् । चक्षुषा । मनसा । चित्त्या । आऽकूत्या । च । य: । अघऽयु: । अभिऽदासात् । त्वम् । तान् । अग्ने । मेन्या । अमेनीन् । कृणु । स्वाहा ॥६.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 10
Translation -
Make with thy weapon weaponless, O King, all wicked men who want to ruin us, with eye, with thought, with spirit or intention!