Loading...
अथर्ववेद > काण्ड 6 > सूक्त 112

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 3
    सूक्त - अथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    येभिः॒ पाशैः॒ परि॑वित्तो॒ विब॒द्धोऽङ्गेअ॑ङ्ग॒ आर्पि॑त॒ उत्सि॑तश्च। वि ते मु॑च्यन्तं वि॒मुचो॒ हि सन्ति॑ भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ॥

    स्वर सहित पद पाठ

    येभि॑: । पाशै॑: । परि॑ऽवित्त: । विऽब॑ध्द: । अङ्गे॑ऽअङ्गे । आर्पि॑त: । उत्सि॑त: । च॒ । वि । ते । मु॒च्य॒ता॒म्। वि॒ऽमुच॑: । हि । सन्ति॑ । भ्रू॒ण॒ऽघ्नि । पू॒ष॒न् । दु॒:ऽइ॒तानि॑ । मृ॒क्ष्व॒ ॥११२.३॥


    स्वर रहित मन्त्र

    येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च। वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन्दुरितानि मृक्ष्व ॥

    स्वर रहित पद पाठ

    येभि: । पाशै: । परिऽवित्त: । विऽबध्द: । अङ्गेऽअङ्गे । आर्पित: । उत्सित: । च । वि । ते । मुच्यताम्। विऽमुच: । हि । सन्ति । भ्रूणऽघ्नि । पूषन् । दु:ऽइतानि । मृक्ष्व ॥११२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 3

    Translation -
    The bonds with which the usurper of the rights of his elder brother is tied, fettered in every limb, and bound securely, should be loosened, if they are fit to be unloosened. O King, turn away woes upon the murderer of a Vedic scholar.

    इस भाष्य को एडिट करें
    Top