Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 113/ मन्त्र 1
त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्येषु ममृजे। ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ॥
स्वर सहित पद पाठत्रि॒ते । दे॒वा: । अ॒मृ॒ज॒त॒ । ए॒तत् । एन॑: । त्रि॒त: । ए॒न॒त् । म॒नु॒ष्ये᳡षु । म॒मृ॒जे॒ । तत॑: । यदि॑। त्वा॒ । ग्राहि॑: । आ॒न॒शे । ताम् । ते॒ । दे॒वा: । ब्रह्म॑णा । ना॒श॒य॒न्तु॒ ॥११३.१॥
स्वर रहित मन्त्र
त्रिते देवा अमृजतैतदेनस्त्रित एनन्मनुष्येषु ममृजे। ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥
स्वर रहित पद पाठत्रिते । देवा: । अमृजत । एतत् । एन: । त्रित: । एनत् । मनुष्येषु । ममृजे । तत: । यदि। त्वा । ग्राहि: । आनशे । ताम् । ते । देवा: । ब्रह्मणा । नाशयन्तु ॥११३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 113; मन्त्र » 1
Translation -
Through the grace of God, the sages have wiped off this sin, and God has wiped off this sin from amongst human beings. Even then, O man if thou art awarded imprisonment for this sin, the learned through Vedic knowledge shall remove it and free thee!
Footnote -
This sin: Usurpation of the rights of the elder brother. Trita means God, Who is present in Past, Present and Future, and in the three regions, Earth, Heaven and Space. Sageş and God condemn this sin. If one is caught in it and punished he should seek the advice of the learned for future guidance or release from captivity if he is innocent.