Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 121/ मन्त्र 1
सूक्त - कौशिक
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोकप्राप्ति सूक्त
वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये। दु॒ष्वप्न्यं॑ दुरि॒तं निःष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठवि॒ऽसाना॑ । पाशा॑न् । वि । स्य॒ । अधि॑ । अ॒स्मत् । ये । उ॒त्ऽत॒मा: । अ॒ध॒मा: । वा॒रु॒णा: । ये । दु॒:ऽस्वप्न्य॑म् । दु॒:ऽइ॒तम् । नि: । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२१.१॥
स्वर रहित मन्त्र
विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये। दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् ॥
स्वर रहित पद पाठविऽसाना । पाशान् । वि । स्य । अधि । अस्मत् । ये । उत्ऽतमा: । अधमा: । वारुणा: । ये । दु:ऽस्वप्न्यम् । दु:ऽइतम् । नि: । स्व । अस्मत् । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१२१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 121; मन्त्र » 1
Translation -
O heroic person, with full devotion, untie from the upper, lower snares imposed by God for our faults, Drive from us evil dream, drive off sin, then let us go into the world of virtue.
Footnote -
Upper: intense, or located in the upper part of the body. Lower: mild in nature, or located in the lower part of the body. World: state, condition, assembly.