Loading...
अथर्ववेद > काण्ड 6 > सूक्त 132

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 4
    सूक्त - अथर्वा देवता - स्मरः छन्दः - त्रिपदा विराण्महाबृहती सूक्तम् - स्मर सूक्त

    यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

    स्वर सहित पद पाठ

    यम् । इ॒न्द्रा॒ग्नी इति॑ । स्म॒रम् । असि॑ञ्चताम् । अ॒पऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.४॥


    स्वर रहित मन्त्र

    यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥

    स्वर रहित पद पाठ

    यम् । इन्द्राग्नी इति । स्मरम् । असिञ्चताम् । अपऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 4

    Translation -
    I develop in thee through God's law, the brilliant power of recollection, which electricity and fire have developed in the people through their proper application.

    इस भाष्य को एडिट करें
    Top