Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 41/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - सरस्वती
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
अ॑पा॒नाय॑ व्या॒नाय॑ प्रा॒णाय॒ भूरि॑धायसे। सर॑स्वत्या उरु॒व्यचे॑ वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
स्वर सहित पद पाठअ॒पा॒नाय॑ । वि॒ऽआ॒नाय॑ । प्रा॒णाय॑ । भूरि॑ऽधायसे । सर॑स्वत्यै । उ॒रु॒ऽव्यचे॑ । वि॒धेम॑ । ह॒विषा॑ । व॒यम् ॥४१.२॥
स्वर रहित मन्त्र
अपानाय व्यानाय प्राणाय भूरिधायसे। सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥
स्वर रहित पद पाठअपानाय । विऽआनाय । प्राणाय । भूरिऽधायसे । सरस्वत्यै । उरुऽव्यचे । विधेम । हविषा । वयम् ॥४१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 41; मन्त्र » 2
Translation -
For expiration, vital air, and breath that amply nourishes, and for acquiring vast knowledge, let us adore God with devotion.