Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 49/ मन्त्र 3
सूक्त - गार्ग्य
देवता - अग्निः
छन्दः - विराड्जगती
सूक्तम् - अग्निस्तवन सूक्त
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः। नि यन्नि॒यन्ति॒ उप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्यश्रितः ॥
स्वर सहित पद पाठसु॒ऽप॒र्णा: । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णा॑: । इ॒षि॒रा: । अ॒न॒र्ति॒षु॒: । नि । यत् । नि॒ऽयन्ति॑ । उप॑रस्य । नि:ऽकृ॑तिम् । पु॒रु । रेत॑: । द॒धि॒रे॒ । सू॒र्य॒ऽश्रित॑: ॥४९.३॥
स्वर रहित मन्त्र
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः। नि यन्नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥
स्वर रहित पद पाठसुऽपर्णा: । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णा: । इषिरा: । अनर्तिषु: । नि । यत् । निऽयन्ति । उपरस्य । नि:ऽकृतिम् । पुरु । रेत: । दधिरे । सूर्यऽश्रित: ॥४९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 49; मन्त्र » 3
Translation -
Rays, the dwellers with the Sun, send forth their voice in the empty ether. They dance, as it were drawing water and moving fast. They are filled with huge water, when they determine to come down as rain from the cloud.