Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
सूक्त - शन्ताति
देवता - विश्वे देवाः
छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - सर्परक्षण सूक्त
मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।
स्वर सहित पद पाठमा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥
स्वर रहित मन्त्र
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।
स्वर रहित पद पाठमा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1
Translation -
O learned persons, let not vice like the serpent attack us, with our children and our folk. Let it not close the opened mouth nor close that which now is opened. We adore the learned persons!
Footnote -
It refers to the serpent-like vice. If the mouth of the serpent is opened, it should not close, if it is closed, it should not open to bite us. We should shun vice and make it ineffective to attack us.