Loading...
अथर्ववेद > काण्ड 6 > सूक्त 59

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 3
    सूक्त - अथर्वा देवता - ओषधिः छन्दः - अनुष्टुप् सूक्तम् - ओषधि सूक्त

    वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥

    स्वर सहित पद पाठ

    वि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अ॒च्छ॒ऽआव॑दामि । जी॒व॒लाम् । सा । न॑: । रु॒द्रस्य॑ । अ॒स्ताम् । हे॒तिम् । दू॒रम् । न॒य॒तु॒ । गोभ्य॑: ॥५९.३॥


    स्वर रहित मन्त्र

    विश्वरूपां सुभगामच्छावदामि जीवलाम्। सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥

    स्वर रहित पद पाठ

    विश्वऽरूपाम् । सुऽभगाम् । अच्छऽआवदामि । जीवलाम् । सा । न: । रुद्रस्य । अस्ताम् । हेतिम् । दूरम् । नयतु । गोभ्य: ॥५९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 3

    Translation -
    I extol the auspicious, life-giving, mistress of the house, who nicely examines all household objects. Far from our cattle may she turn the deadly dart of disease.

    इस भाष्य को एडिट करें
    Top