Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 2
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॑मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम् ॥
स्वर सहित पद पाठस॒मा॒न: । मन्त्र॑: । सम्ऽइ॑ति: । स॒मा॒नी । स॒मा॒नम् । व्र॒तम् । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नेन॑ । व॒: । ह॒विषा॑ । जु॒हो॒मि॒ । स॒मा॒नम् । चे॑त: । अ॒भि॒ऽसंवि॑शध्वम् ॥६४.२॥
स्वर रहित मन्त्र
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम्। समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥
स्वर रहित पद पाठसमान: । मन्त्र: । सम्ऽइति: । समानी । समानम् । व्रतम् । सह । चित्तम् । एषाम् । समानेन । व: । हविषा । जुहोमि । समानम् । चेत: । अभिऽसंविशध्वम् ॥६४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 2
Translation -
Common the rede, Common the Assembly, Common the religious law, so be their minds united. I urge ye to follow the same line of conduct. May ye, one-minded live in the city.
Footnote -
The same line of conduct: the teachings of the Vedas.