Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - वाजीकरण सूक्त
याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥
स्वर सहित पद पाठया॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥
स्वर रहित मन्त्र
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥
स्वर रहित पद पाठयावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 3
Translation -
Just as a good government should be endowed with necessary accoutrements, able administrators, elephants, asses, and swift horses, so should thy rule be extended.
Footnote -
Accoutrements: (1) King (2) Minister (3) Treasury (4) Army 6) Forts (6) Friends (7) Administration vide Amarkosh 18-17-18.