Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 1
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - जगती सूक्तम् - वाजीकरण सूक्त

    यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥

    स्वर सहित पद पाठ

    यथा॑ । अ॒सि॒त: । प्र॒थय॑ते। वशा॑न् । अनु॑ । वपूं॑षि । कृ॒ण्वन् । असु॑रस्य । मा॒यया॑ । ए॒व । ते॒ । शेप॑: । सह॑सा ।अ॒यम् । अ॒र्क:। अङ्गे॑न । अङ्ग॑म् । सम्ऽस॑मकम् । कृ॒णो॒तु॒॥७२.१॥


    स्वर रहित मन्त्र

    यथासितः प्रथयते वशाँ अनु वपूंषि कृण्वन्नसुरस्य मायया। एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥

    स्वर रहित पद पाठ

    यथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 1

    Translation -
    Just as the Unfettered God, for the sake of living beings under Him, with the intellect of an intellectual, creating innumerable bodies, expands the universe, so does this Vedic discernment add to thy strength and unite limb with limb.

    इस भाष्य को एडिट करें
    Top