Loading...
अथर्ववेद > काण्ड 6 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - आर्षी भुरिगुष्णिक् सूक्तम् - इषुनिष्कासन सूक्त

    नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै। नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । रु॒द्र॒ । अस्य॑ते । नम॑: । प्रति॑ऽहितायै । नम॑: । वि॒ऽसृ॒ज्यमा॑नायै । नम॑: । निऽप॑तितायै ॥९०.३॥


    स्वर रहित मन्त्र

    नमस्ते रुद्रास्यते नमः प्रतिहितायै। नमो विसृज्यमानायै नमो निपतितायै ॥

    स्वर रहित पद पाठ

    नम: । ते । रुद्र । अस्यते । नम: । प्रतिऽहितायै । नम: । विऽसृज्यमानायै । नम: । निऽपतितायै ॥९०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 3

    Translation -
    O painful disease, let us root out thy cause, failing that, let us suppress thy appearance, failing that, let us stop thy development, failing that, let us eradicate thee when thou hast actually overpowered us.

    इस भाष्य को एडिट करें
    Top