Loading...
अथर्ववेद > काण्ड 6 > सूक्त 97

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 97/ मन्त्र 1
    सूक्त - अथर्वा देवता - देवाः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑। अ॒भ्यहं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽभू: । य॒ज्ञ: । अ॒भि॒:ऽभू: । अ॒ग्नि: । अ॒भि॒ऽभू:। सोम॑: । अ॒भि॒ऽभू: । इन्द्र॑: । अ॒भि । अहम् । विश्वा॑: । पृत॑ना: । यथा॑ । असा॑नि । ए॒व । वि॒धे॒म॒ । अ॒ग्निऽहो॑त्रा: । इ॒दम् । ह॒वि: ॥९७.१॥


    स्वर रहित मन्त्र

    अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः। अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥

    स्वर रहित पद पाठ

    अभिऽभू: । यज्ञ: । अभि:ऽभू: । अग्नि: । अभिऽभू:। सोम: । अभिऽभू: । इन्द्र: । अभि । अहम् । विश्वा: । पृतना: । यथा । असानि । एव । विधेम । अग्निऽहोत्रा: । इदम् । हवि: ॥९७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 97; मन्त्र » 1

    Translation -
    Concerted action conquers everything. A learned military leader brings victory and removes obstacles. A learned statesman, subdues all foes. A powerful king conquers the enemies. O brave persons, let us unitedly with mutual consent, thu, perform all deeds so that I, the king, may defeat all armies, and bring all men under my control.

    इस भाष्य को एडिट करें
    Top