Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 102/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - द्यावापृथिवी, अन्तरिक्षम्, मृत्युः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - आत्मन अहिंसन सूक्त
न॑म॒स्कृत्य॒ द्यावा॑पृथि॒वीभ्या॑म॒न्तरि॑क्षाय मृ॒त्यवे॑। मे॒क्षाम्यू॒र्ध्वस्तिष्ठ॒न्मा मा॑ हिंसिषुरीश्व॒राः ॥
स्वर सहित पद पाठन॒म॒:ऽकृत्य॑ । द्यावा॑पृथि॒वीभ्या॑म् । अ॒न्तरि॑क्षाय । मृ॒त्यवे॑ । मे॒क्षामि॑ । ऊ॒र्ध्व: । तिष्ठ॑न् । मा । मा॒ । हिं॒सि॒षु॒: । ई॒श्व॒रा: ॥१०७.१॥
स्वर रहित मन्त्र
नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे। मेक्षाम्यूर्ध्वस्तिष्ठन्मा मा हिंसिषुरीश्वराः ॥
स्वर रहित पद पाठनम:ऽकृत्य । द्यावापृथिवीभ्याम् । अन्तरिक्षाय । मृत्यवे । मेक्षामि । ऊर्ध्व: । तिष्ठन् । मा । मा । हिंसिषु: । ईश्वरा: ॥१०७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 102; मन्त्र » 1
Translation -
Having worshipped father, mother, the Omnipresent, All-Destroying God, I lead a life of high character. Let not these lords of mine harm me.