अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 2
सूक्त - बादरायणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रभृत सूक्त
घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पां॒सून॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑। य॑थाभा॒गं ह॒व्यदा॑तिं जुषा॒णा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥
स्वर सहित पद पाठघृ॒तम् । अ॒प्स॒राभ्य॑: । व॒ह॒ । त्वम् । अ॒ग्ने॒ । पां॒सून् । अ॒क्षेभ्य॑: । सिक॑ता: । अ॒प: । च॒ । य॒था॒ऽभा॒गम् । ह॒व्यऽदा॑तिम् । जु॒षा॒णा: । मद॑न्ति । दे॒वा: । उ॒भया॑नि । ह॒व्या ॥११४.२॥
स्वर रहित मन्त्र
घृतमप्सराभ्यो वह त्वमग्ने पांसूनक्षेभ्यः सिकता अपश्च। यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥
स्वर रहित पद पाठघृतम् । अप्सराभ्य: । वह । त्वम् । अग्ने । पांसून् । अक्षेभ्य: । सिकता: । अप: । च । यथाऽभागम् । हव्यऽदातिम् । जुषाणा: । मदन्ति । देवा: । उभयानि । हव्या ॥११४.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 2
Translation -
O Brahmchari blazing like fire, bestow knowledge to the organs of cognition, and space, sand and water to the organs of action. The organs delight in both kinds of food, joying in receiving their share of food apportioned duly.
Footnote -
Organs of cognition require knowledge, but organs of action stand in need of water, sand, earth and material objects to work upon. Both oblations: the butter produced from the milk of cattle, and the juices of herbs. Each organ gets due share of the food we eat.