Loading...
अथर्ववेद > काण्ड 7 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 7
    सूक्त - बादरायणिः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - राष्ट्रभृत सूक्त

    दे॒वान्यन्ना॑थि॒तो हु॒वे ब्र॑ह्म॒चर्यं॒ यदू॑षि॒म। अ॒क्षान्यद्ब॒भ्रूना॒लभे॒ ते नो॑ मृडन्त्वी॒दृशे॑ ॥

    स्वर सहित पद पाठ

    दे॒वान् । यत् । ना॒थि॒त: । हु॒वे । ब्र॒ह्म॒ऽचर्य॑म् । यत् ।‍ ऊ॒षि॒म । अ॒क्षान् । यत् । ब॒भ्रून् । आ॒ऽलभे॑ । ते । न॒: । मृ॒ड॒न्तु॒ । ई॒दृशे॑ ॥११४.७॥


    स्वर रहित मन्त्र

    देवान्यन्नाथितो हुवे ब्रह्मचर्यं यदूषिम। अक्षान्यद्बभ्रूनालभे ते नो मृडन्त्वीदृशे ॥

    स्वर रहित पद पाठ

    देवान् । यत् । नाथित: । हुवे । ब्रह्मऽचर्यम् । यत् ।‍ ऊषिम । अक्षान् । यत् । बभ्रून् । आऽलभे । ते । न: । मृडन्तु । ईदृशे ॥११४.७॥

    अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 7

    Translation -
    As I serve the learned with humility, as I have led a life of chastity, may these turbulent organs, when I have controlled them, grant me bliss in salvation.

    इस भाष्य को एडिट करें
    Top