Loading...
अथर्ववेद > काण्ड 7 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 24/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - सविता सूक्त

    यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः। तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात् ॥

    स्वर सहित पद पाठ

    यत् । न॒: । इन्द्र॑: । अख॑नत् । यत् । अ॒ग्नि: । विश्वे॑ । दे॒वा: । म॒रुत॑: । यत् । सु॒ऽअ॒र्का: । तत् । अ॒स्मभ्य॑म् । स॒वि॒ता । स॒त्यऽध॑र्मा । प्र॒जाऽप॑ति: । अनु॑ऽपति: । नि । य॒च्छा॒त् ॥२५.१॥


    स्वर रहित मन्त्र

    यन्न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः। तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात् ॥

    स्वर रहित पद पाठ

    यत् । न: । इन्द्र: । अखनत् । यत् । अग्नि: । विश्वे । देवा: । मरुत: । यत् । सुऽअर्का: । तत् । अस्मभ्यम् । सविता । सत्यऽधर्मा । प्रजाऽपति: । अनुऽपति: । नि । यच्छात् ॥२५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 24; मन्त्र » 1

    Translation -
    Whatever supremacy the King, the Acharya, all the learned ministers of the state, valiant persons, and scientists bestow on us, that is really granted us by God, the Embodiment of Truth, the Nourisher of mankind, the Creator of all, and the Commander of all.

    इस भाष्य को एडिट करें
    Top