Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 29/ मन्त्र 1
सूक्त - मेधातिथिः
देवता - अग्नाविष्णू
छन्दः - त्रिष्टुप्
सूक्तम् - अग्नाविष्णु सूक्त
अग्ना॑विष्णू॒ महि॒ तद्वां॑ महि॒त्वं पा॒थो घृ॒तस्य॒ गुह्य॑स्य॒ नाम॑। दमे॑दमे स॒प्त रत्ना॒ दधा॑नौ॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्यात् ॥
स्वर सहित पद पाठअग्ना॑विष्णू॒ इति॑ । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । पा॒थ: । घृ॒तस्य॑ । गुह्य॑स्य । नाम॑ । दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नौ । प्रति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । आ । च॒र॒ण्या॒त् ॥३०.१॥
स्वर रहित मन्त्र
अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम। दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात् ॥
स्वर रहित पद पाठअग्नाविष्णू इति । महि । तत् । वाम् । महिऽत्वम् । पाथ: । घृतस्य । गुह्यस्य । नाम । दमेऽदमे । सप्त । रत्ना । दधानौ । प्रति । वाम् । जिह्वा । घृतम् । आ । चरण्यात् ॥३०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 29; मन्त्र » 1
Translation -
This is your glorious might, O soul and God! Ye indeed drink the essence of devotion reposed in the inmost recesses of the heart. Placing in everybody the seven costly treasures, lot your conquering strength establish explicitly that essence.
Footnote -
Seven costly treasures: five organs of cognition, mind and intellect, or रस (juice), रुधिर (blood), माँस (flesh), मेद(fat), अस्ति (bone), मज्जा(marrow), वीर्य(semen).