Loading...
अथर्ववेद > काण्ड 7 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 45/ मन्त्र 1
    सूक्त - प्रस्कण्वः देवता - भेषजम् छन्दः - अनुष्टुप् सूक्तम् - ईर्ष्यानिवारण सूक्त

    जना॑द्विश्वज॒नीना॑त्सिन्धु॒तस्पर्याभृ॑तम्। दू॒रात्त्वा॑ मन्य॒ उद्भृ॑तमी॒र्ष्याया॒ नाम॑ भेष॒जम् ॥

    स्वर सहित पद पाठ

    जना॑त् । वि॒श्व॒ऽज॒नीना॑त् । सि॒न्धु॒त: । परि॑ । आऽभृ॑तम् । दू॒रात् । त्वा॒ । म॒न्ये॒ । उत्ऽभृ॑तम् । ई॒र्ष्याया॑: । नाम॑ । भे॒ष॒जम् ॥४६.१॥


    स्वर रहित मन्त्र

    जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम्। दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥

    स्वर रहित पद पाठ

    जनात् । विश्वऽजनीनात् । सिन्धुत: । परि । आऽभृतम् । दूरात् । त्वा । मन्ये । उत्ऽभृतम् । ईर्ष्याया: । नाम । भेषजम् ॥४६.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 45; मन्त्र » 1

    Translation -
    Ye twain have conquered, and have not been vanquished not either of the pair hath been defeated, ye, Indra, Vishnu, when ye fight your battle, ye control this entire universe in three ways.

    इस भाष्य को एडिट करें
    Top