अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 4
व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे। अ॒स्मभ्य॑मिन्द्र॒ वरी॑यः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥
स्वर सहित पद पाठव॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे । अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरी॑य: । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥५२.४॥
स्वर रहित मन्त्र
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे। अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥
स्वर रहित पद पाठवयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरेऽभरे । अस्मभ्यम् । इन्द्र । वरीय: । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघऽवन् । वृष्ण्या । रुज ॥५२.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 4
Translation -
O God, with Thy help, may we subdue evil-propensities. O God, in each struggle of life, elevate our soul. O God, make salvation the highest stage of spiritual advancement easily attainable by ns. O opulent God, break down the forces of lust, and anger, etc. the enemies of the soul.
Footnote -
Sayana has applied this verse on gambling. This is irrational. There is no reference to gambling in the verse.