अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 6
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः। अथ॒ किं पा॒पया॑ऽमु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम् ॥
स्वर सहित पद पाठन । ते॒ । बा॒ह्वो: । बल॑म् । अ॒स्ति॒ । न । शी॒र्षे । न । उ॒त । म॒ध्य॒त: । अथ॑ । किम् । पा॒पया॑ । अ॒मु॒या । पुच्छे॑ । बि॒भ॒र्षि॒ । अ॒र्भ॒कम् ॥५८.६॥
स्वर रहित मन्त्र
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः। अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम् ॥
स्वर रहित पद पाठन । ते । बाह्वो: । बलम् । अस्ति । न । शीर्षे । न । उत । मध्यत: । अथ । किम् । पापया । अमुया । पुच्छे । बिभर्षि । अर्भकम् ॥५८.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 6
Translation -
O scorpion, no strength in thy two arms hast thou, nor in thy head, nor in thy waist. Then what is the good of that poison thou so viciously bearest in thy tail!
Footnote -
Men should be straightforward in their behavior, and give up the crooked nature of a scorpion, that is outwardly gentle, but carries poison in his tail.