Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 65/ मन्त्र 3
सूक्त - शुक्रः
देवता - अपामार्गवीरुत्
छन्दः - अनुष्टुप्
सूक्तम् - दुरितनाशन सूक्त
श्या॒वद॑ता कुन॒खिना॑ ब॒ण्डेन॒ यत्स॒हासि॒म। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
स्वर सहित पद पाठश्या॒वऽद॑ता । कु॒न॒खिना॑ । ब॒ण्डेन॑ । यत् । स॒ह । आ॒सि॒म । अपा॑मार्ग । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒ ॥६७.३॥
स्वर रहित मन्त्र
श्यावदता कुनखिना बण्डेन यत्सहासिम। अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥
स्वर रहित पद पाठश्यावऽदता । कुनखिना । बण्डेन । यत् । सह । आसिम । अपामार्ग । त्वया । वयम् । सर्वम् । तत् । अप । मृज्महे ॥६७.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 65; मन्त्र » 3
Translation -
If we have dined with the cripple, whose teeth are black and nails deformed, with thee, O Apamarga, we wipe all that ill away from-us.
Footnote -
Apamarga: A medicine that cures contagious diseases. Cripple: Lame and hideous personage, the embodiment of disease.