Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - मन्त्रोक्ताः
छन्दः - त्र्यवसाना षट्पदा भुरिग्जगती
सूक्तम् - शत्रुबलनाशन सूक्त
यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः। अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑। यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ॥
स्वर सहित पद पाठयथा॑ । शेप॑: । अ॒प॒ऽअया॑तै । स्त्री॒षु । च॒ । अस॑त् । अना॑वया: । अ॒व॒स्थस्य॑ । क्न॒दिऽव॑त: । शा॒ङ्कु॒रस्य॑ । नि॒ऽतो॒दिन॑: । यत् । आऽत॑तम् । अव॑ । तत् । त॒नु॒ । यत् । उत्ऽत॑तम् । नि । तत् । त॒नु॒ ॥९५.३॥
स्वर रहित मन्त्र
यथा शेपो अपायातै स्त्रीषु चासदनावयाः। अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः। यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥
स्वर रहित पद पाठयथा । शेप: । अपऽअयातै । स्त्रीषु । च । असत् । अनावया: । अवस्थस्य । क्नदिऽवत: । शाङ्कुरस्य । निऽतोदिन: । यत् । आऽततम् । अव । तत् । तनु । यत् । उत्ऽततम् । नि । तत् । तनु ॥९५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 3
Translation -
O King, diminish the multiplying strength and wealth, lower down the exalted position of a violent reviler, mental torturer and physical tormentor, whereby his carnal lust be extinguished and he be disabled to approach and molest women!
Footnote -
Griffith has not' translated this verse, taking it to be obscene. Sayana, following the application of Kaushika sutras has applied this verse to an immoral person. Kaushika has written that a debauchee should be stoned to death and pierced with arrows. These remarks are wide of the mark, as there is no mention of obscenity in the verse.