अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 13
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
यन्त्य॑स्या॒मन्त्र॑णमामन्त्र॒णीयो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयन्ति॑ । अ॒स्य॒ । आ॒ऽमन्त्र॑णम् । आ॒ऽम॒न्त्र॒णीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥१०.१३॥
स्वर रहित मन्त्र
यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥
स्वर रहित पद पाठयन्ति । अस्य । आऽमन्त्रणम् । आऽमन्त्रणीय: । भवति । य: । एवम् । वेद॥१०.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 13
Translation -
He who knows this secret of the glory of God, receives respectful invitation from others and people respond to his invitation.