अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - अतिथि सत्कार
यजमानब्राह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याणि॒ प्रेक्ष॑त इ॒दं भूया३ इ॒दा३मिति॑ ॥
स्वर सहित पद पाठय॒ज॒मा॒न॒ऽब्रा॒ह्म॒णम् । वै । ए॒तत् । अति॑थिऽपति: । कु॒रु॒ते॒ । यत् । आ॒ऽहा॒र्या᳡णि । प्र॒ऽईक्ष॑ते । इ॒दम् । भू॒या॒३: । इ॒दा३म् । इति॑ ॥७.१॥
स्वर रहित मन्त्र
यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३मिति ॥
स्वर रहित पद पाठयजमानऽब्राह्मणम् । वै । एतत् । अतिथिऽपति: । कुरुते । यत् । आऽहार्याणि । प्रऽईक्षते । इदम् । भूया३: । इदा३म् । इति ॥७.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 1
Translation -
When a householder looks at the eatables prepared for the guest, he says, More here! Yet more here, and behaves towards him, as a sacrificer (Yajna) does towards a learned Ritvij.
Footnote -
Ritwij: The priest who officiates at the Yajna, or a ceremony.