Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - साम्न्यनुष्टुप् सूक्तम् - अतिथि सत्कार

    सर्वो॒ वा ए॒षोऽज॒ग्धपा॑प्मा॒ यस्यान्नं॒ नाश्नन्ति॑ ॥

    स्वर सहित पद पाठ

    सर्व॑: । वै । ए॒ष: । अज॑ग्धऽपाप्मा । यस्य॑ । अन्न॑म् । न । अ॒श्नन्ति॑ ॥७.९॥


    स्वर रहित मन्त्र

    सर्वो वा एषोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥

    स्वर रहित पद पाठ

    सर्व: । वै । एष: । अजग्धऽपाप्मा । यस्य । अन्नम् । न । अश्नन्ति ॥७.९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 2; मन्त्र » 9
    Top