ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 3
आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते । सोमं॑ सोमपते पिब ॥
स्वर सहित पद पाठआ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥
स्वर रहित मन्त्र
आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते । सोमं सोमपते पिब ॥
स्वर रहित पद पाठआ । याहि । इमे । इन्दवः । अश्वऽपते । गोऽपते । उर्वराऽपते । सोमम् । सोमऽपते । पिब ॥ ८.२१.३
ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 3
विषयः - रक्षायै प्रार्थयते ।
पदार्थः -
हे अश्वपते ! हे गोपते ! हे उर्वरापते ! सर्वसस्याढ्या भूमिरुर्वरा । हे सोमपते=सोमानां सोमलतादीनां स्वामिन् । इमे+इन्दवः=इमे दृश्यमानाः सोमादिपदार्थास्तवैव सन्ति । तानायाहि । सोमम्= सोमादि वस्तु । पिब=रक्ष ॥३ ॥