ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 2
आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑: ॥
स्वर सहित पद पाठआ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः । विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥
स्वर रहित मन्त्र
आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥
स्वर रहित पद पाठआ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥ ८.२७.२
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2
विषयः - यज्ञियवस्तूनि प्रकारान्तरेण दर्शयति ।
पदार्थः -
वयम् । पशुं पृथिवीं वनस्पतीन् । उषासा=उषःकालम् । नक्तम् । ओषधीश्च । आगासि=समन्तादागायामः । अतः । हे वसवः=वासयितारः ! विश्ववेदसः=सर्वधनाः सर्वज्ञाना वा । हे विश्वे=सर्वेऽपि देवाः । यूयम् । नोऽस्माकम् । धीनाम्=मतीनां विचाराणां च । प्रावितारः=रक्षका वर्धकाश्च भूत=भवत ॥२ ॥