ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 4
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥
स्वर सहित पद पाठविश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥
स्वर रहित मन्त्र
विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः । अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥
स्वर रहित पद पाठविश्वे । हि । स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे । रिशादसः । अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥ ८.२७.४
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 4
विषयः - गृहं शोधनीयमिति दर्शयति ।
पदार्थः -
विश्ववेदसः=सर्वधनज्ञानाः । रिशादसः=शत्रूणां विनाशकाश्च । विश्वे=सर्वे देवाः । मनवे=मनोः । वृधे=वर्धनाय । भुवन्=भवन्तु । अपि च । हे विश्ववेदसः ! अरिष्टेभिः=बाधारहितैः । पायुभिः=पालनैः सह । नः=अस्मभ्यम् । अवृकम्=चोरादिरहितं पापादिविरहितम् । छर्दिः=गृहम् । यन्त=प्रयच्छत ॥४ ॥