ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 10
ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः
देवता - विश्वेदेवा:
छन्दः - आर्चीस्वराड्गायत्री
स्वरः - षड्जः
अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥
स्वर सहित पद पाठअर्च॑न्तः । एके॑ । महि॑ । साम॑ । म॒न्व॒त॒ । तेन॑ । सूर्य॑म् । अ॒रो॒च॒य॒न् ॥
स्वर रहित मन्त्र
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥
स्वर रहित पद पाठअर्चन्तः । एके । महि । साम । मन्वत । तेन । सूर्यम् । अरोचयन् ॥ ८.२९.१०
ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 10
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 10
अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 10
विषयः - अन्त ईश एव पूज्य इति दर्शयति ।
पदार्थः -
एके=सुप्रसिद्धाः । सर्वे प्राणाः । परमात्मदेवम् । अर्चयन्तः=पूजयन्तः । महि=महत् । साम=गेयवस्तु । मन्वत=मन्यन्ते=गायन्तीत्यर्थः । तेन गानेन । सूर्यम्=सूर्यमिव प्रकाशकं विवेकम् । अरोचयन्=रोचयन्ति=दीपयन्ति । सर्वे मनुष्या ईशमेवार्चन्तु, पूजयन्तु, स्तुवन्तु, प्रशंसन्तु इत्यादि शिक्षते ॥१० ॥