Loading...
ऋग्वेद मण्डल - 8 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 3
    ऋषिः - शशकर्णः काण्वः देवता - अश्विनौ छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥

    स्वर सहित पद पाठ

    ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥


    स्वर रहित मन्त्र

    ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम् ॥

    स्वर रहित पद पाठ

    ये । वाम् । दंसांसि । अश्विना । विप्रासः । परिऽममृशुः । एव । इत् । काण्वस्य । बोधतम् ॥ ८.९.३

    ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 3
    अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 3

    पदार्थः -
    हे अश्विना=अश्विनौ राजानौ ! वाम्=युवयोः । दंसांसि=शुभानि कर्माणि । ये विप्रासः=विप्रा मेधाविनो जनाः । परिमामृशुः=परिमृशन्ति गायन्तीत्यर्थः । तेषां मध्ये काण्वस्य=तत्त्ववेत्तुः पुरुषस्य । एवेत्=काण्वस्यैव । बोधतम्=प्रथमं काण्वमेव स्मरतमित्यर्थः ॥३ ॥

    इस भाष्य को एडिट करें
    Top